Friday, February 14, 2014

प्रेमकविता


शरदा ज्योत्स्नया कान्ता वसन्तेन सुशोभिता

चञ्चला चञ्चला चैव स्मिता भीता समाहिता


त्वमेका मृदुवाक्येन कोकिलानाञ्च कोकिला
प्रकृत्यैव नता धीरा स्वभावेन शकुन्तला

मृदुला कोमलारूपा वासन्ती कुसुमाधरा
मानिनी मम मैत्रेयी प्रज्ञानेन मनोहरा

मन्दाक्रान्तोस्म्यहं प्रेम्णे प्रेमाक्रान्तञ्च ते मन :
मनसा चात्मना नम्रा त्वमेका मम नायिका



:नरेन्द्र पराशर

Saturday, February 1, 2014

कवितायां सुधा नास्ति


नास्ति छन्द : कला नास्ति नास्ति लालित्यमेव
कवितायां सुधा नास्ति पश्यातङ्कं भयावहम्

अलङ्कारोपमा नास्ति नास्ति काव्यस्य चेतना
कवितायामुषा नास्ति पश्य ध्वान्तं भयावहम् ।

भाषायां नास्ति माधुर्यं रसानि कानिचित्
कवितायां प्रभा नास्ति पश्य भारं भयावहम् ।

सौन्दर्यँ नास्ति शब्देषु भाषाया : गरिमा कुत :
कवितायामृतं नास्ति ह्यभवत् किम् भयावहम् ।


:नरेन्द्र पराशर